2024-07-18

(उकौ॰)

भाद्रपदः-06-13 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-पुनर्वसुः-04-03🌞🌌 , नभः-05-28🌞🪐 , गुरुः

  • Indian civil date: 1946-04-27, Islamic: 1446-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:44; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:23!; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुक्लः►06:09; ब्राह्मः►28:40!; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►08:59; बालवम्►20:44; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (57.87° → 58.13°), शुक्रः (-11.90° → -12.17°), बुधः (-26.52° → -26.69°), शनिः (126.74° → 127.73°), गुरुः (44.14° → 44.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆16:02 ⬇03:43*
शनिः ⬇09:49 ⬆21:55
गुरुः ⬇15:35 ⬆02:50*
मङ्गलः ⬇14:36 ⬆01:57*
शुक्रः ⬆06:57 ⬇19:33
बुधः ⬆08:00 ⬇20:26
राहुः ⬇11:12 ⬆23:03
केतुः ⬆11:12 ⬇23:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:01-15:36; यमघण्टः—06:05-07:40; गुलिककालः—09:15-10:50

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्