2020-01-01

पौषः-10-06,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣धनुः-पूर्वाषाढा-09-17🌌🌞◢◣सहस्यः-10-11🪐🌞

  • Indian civil date: 1941-10-11, Islamic: 1441-05-05 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►18:27; शुक्ल-सप्तमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►28:20*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — व्यतीपातः►21:45; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►18:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—23:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:59; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्णः-मु॰2—16:19-17:04; सायाह्णः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—12:12-13:36; यमघण्टः—07:59-09:23; गुलिककालः—10:47-12:12

  • शूलम्—उदीची दिक् (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • महाधनुर्व्यतीपात-स्नानम्, षष्ठी-व्रतम्, महाधनुर्व्यतीपात-श्राद्धम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha). Special snānam on account of mahādhanurvyatīpātam.

Details

महाधनुर्व्यतीपात-श्राद्धम्