2020-01-05

पौषः-10-10,मेषः-अश्विनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-21🌌🌞◢◣सहस्यः-10-15🪐🌞

  • Indian civil date: 1941-10-15, Islamic: 1441-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►27:07*; शुक्ल-एकादशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — अश्विनी►12:25; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — सिद्धः►23:56; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:24; गरः►27:07*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:14🌞️-17:51🌇
  • 🌛चन्द्रोदयः—13:20; चन्द्रास्तमयः—02:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्णः-मु॰2—16:21-17:06; सायाह्णः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—16:27-17:51; यमघण्टः—12:14-13:38; गुलिककालः—15:02-16:27

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्