2020-01-07

पौषः-10-12,वृषभः-कृत्तिका🌛🌌◢◣धनुः-पूर्वाषाढा-09-23🌌🌞◢◣सहस्यः-10-17🪐🌞

  • Indian civil date: 1941-10-17, Islamic: 1441-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:14*; शुक्ल-त्रयोदशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुभः►22:38; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►16:14; बालवः►28:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:14🌞️-17:52🌇
  • 🌛चन्द्रोदयः—14:50; चन्द्रास्तमयः—04:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्णः-मु॰2—16:22-17:07; सायाह्णः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:58-01:31

  • राहुकालः—15:03-16:28; यमघण्टः—09:25-10:50; गुलिककालः—12:14-13:39

  • शूलम्—उदीची दिक् (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१, हरिवासरः

हरिवासरः

  • →10:09

शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६१

Observed on day 7 of January (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1659 (gregorian era).
Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details