2020-01-08

पौषः-10-13,वृषभः-रोहिणी🌛🌌◢◣धनुः-पूर्वाषाढा-09-24🌌🌞◢◣सहस्यः-10-18🪐🌞

  • Indian civil date: 1941-10-18, Islamic: 1441-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:44*; शुक्ल-चतुर्दशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — रोहिणी►15:49; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शुक्लः►21:10; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►16:04; तैतिलः►27:44*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:15🌞️-17:53🌇
  • 🌛चन्द्रोदयः—15:41; चन्द्रास्तमयः—04:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:08-14:53; सायाह्णः-मु॰2—16:23-17:08; सायाह्णः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:59-01:31

  • राहुकालः—12:15-13:39; यमघण्टः—08:01-09:26; गुलिककालः—10:50-12:15

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details