2020-01-09

पौषः-10-14,मिथुनम्-मृगशीर्षम्🌛🌌◢◣धनुः-पूर्वाषाढा-09-25🌌🌞◢◣सहस्यः-10-19🪐🌞

  • Indian civil date: 1941-10-19, Islamic: 1441-05-13 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►26:34*; पौर्णमासी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — ब्रह्म►19:10; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►15:14; वणिजः►26:34*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:15🌞️-17:54🌇
  • 🌛चन्द्रोदयः—16:37; चन्द्रास्तमयः—05:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:51; मध्याह्नः—12:15-13:40; अपराह्णः—15:04-16:29; सायाह्नः—17:54-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्णः-मु॰2—16:23-17:09; सायाह्णः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:59-01:32

  • राहुकालः—13:40-15:04; यमघण्टः—06:37-08:01; गुलिककालः—09:26-10:51

  • शूलम्—दक्षिणा दिक् (►14:08); परिहारः–तैलम्

उत्सवाः

  • अन्धकासुर-वधः, काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९१

अन्धकासुर-वधः

Observed on Mṛgaśīrṣam nakshatra of Dhanuḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९१

Observed on Śukla-Caturdaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3130 (kali era).
Son of Śivayya of Śrīśaila, known as Manganna, held that position by his directions and became well-known as Kaivalya Yogi, ascended to the status of a Rājayogi and remaining (in that position) for eighty three years accomplished realisation in the evening of Makarasaṅkrānti of the year Sarvadhāri.

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥
—पुण्यश्लोकमञ्जरी

Details