2020-01-13

पौषः-10-18,कर्कटः-आश्रेषा🌛🌌◢◣धनुः-उत्तराषाढा-09-29🌌🌞◢◣सहस्यः-10-23🪐🌞

  • Indian civil date: 1941-10-23, Islamic: 1441-05-17 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►17:32; कृष्ण-चतुर्थी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:53; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — प्रीतिः►07:21; आयुष्मान्►27:55*; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►06:53; विष्टिः►17:32; बवः►28:11*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:17🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—08:36; चन्द्रोदयः—20:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:27-10:52; मध्याह्नः—12:17-13:42; अपराह्णः—15:06-16:31; सायाह्नः—17:56-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:10-14:55; सायाह्णः-मु॰2—16:25-17:11; सायाह्णः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—23:01-01:33

  • राहुकालः—08:03-09:27; यमघण्टः—10:52-12:17; गुलिककालः—13:42-15:06

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि

उत्सवाः

  • लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambodara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details