2020-01-14

पौषः-10-19,सिंहः-मघा🌛🌌◢◣धनुः-उत्तराषाढा-09-30🌌🌞◢◣सहस्यः-10-24🪐🌞

  • Indian civil date: 1941-10-24, Islamic: 1441-05-18 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►14:49; कृष्ण-पञ्चमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी►29:55*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सौभाग्यः►24:29*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►25:29*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:17🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—09:24; चन्द्रोदयः—21:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:28-10:52; मध्याह्नः—12:17-13:42; अपराह्णः—15:07-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:56; सायाह्णः-मु॰2—16:26-17:11; सायाह्णः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—23:01-01:34

  • राहुकालः—15:07-16:32; यमघण्टः—09:28-10:52; गुलिककालः—12:17-13:42

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • पानीयपथे पराजितिर् हिन्दुकानाम् #२५९, मकर-सङ्क्रमण-पुण्यकालः, अङ्गारक-चतुर्थी, भोगि

अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

भोगि

Details

मकर-सङ्क्रमण-पुण्यकालः

  • 01:45→09:45

Makara-Saṅkramaṇa Punyakala.

Details

पानीयपथे पराजितिर् हिन्दुकानाम् #२५९

Observed on day 14 of January (gregorian) month. The event has been commemorated since it occurred in 1761 (gregorian era).
Sad anniversary of 3rd battle of pAnIpat where ahmed shAh abdAli defeated the starving, outmaneouvred, civilian heavy Maratha forces under the 31 yr old sadAshivarAv bhAu with the bold 19 year old vishvAs rAv, with cataclysmic effects accross India (including the loss of star generals and rise of Hyder ali).

Details