2020-01-16

पौषः-10-21,कन्या-हस्तः🌛🌌◢◣मकरः-उत्तराषाढा-10-02🌌🌞◢◣सहस्यः-10-26🪐🌞

  • Indian civil date: 1941-10-26, Islamic: 1441-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►09:41; कृष्ण-सप्तमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — हस्तः►26:28*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — अतिगण्डः►17:59; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:41; विष्टिः►20:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:18🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—10:55; चन्द्रोदयः—23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:28-10:53; मध्याह्नः—12:18-13:43; अपराह्णः—15:08-16:33; सायाह्नः—17:58-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:25; पूर्वाह्णः-मु॰2—11:55-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्णः-मु॰2—16:27-17:12; सायाह्णः-मु॰3—17:12-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:02-01:34

  • राहुकालः—13:43-15:08; यमघण्टः—06:38-08:03; गुलिककालः—09:28-10:53

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५७, श्री-शेषाद्रि-स्वामि-जयन्ती #१५१, पौष-अष्टका-पूर्वेद्युः, इन्द्र-पूजा/गो-पूजा, कऩुप्-पॊङ्गल्

इन्द्र-पूजा/गो-पूजा

Details

कऩुप्-पॊङ्गल्

Details

पौष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५७

Observed on day 16 of January (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1663 (gregorian era).
Even as mogol forces were wasting time trying to capture siMhagaD, shivAjI rapidly advanced to sUrat and surprised everyone. The Governor hid in his castle and sent an emissary who tried to murder shivAjI with his dagger - his hand was cut off by an alert guard, spilling blood on shivAjI. Some marATha-s were upset and cried to kill the prisoners - but shivAjI stopped them in time (as related by English witnesses). After a good sack, the rAjA retreated on 9th. The Dutch Iversen remarked that it was as if shivAjI was fulfilling his dream of pulling Awrangzeb’s beard.

Details

श्री-शेषाद्रि-स्वामि-जयन्ती #१५१

Observed on Hastaḥ nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha). The event has been commemorated since it occurred in 4970 (kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details