2020-01-18

पौषः-10-24,तुला-स्वाती🌛🌌◢◣मकरः-उत्तराषाढा-10-04🌌🌞◢◣सहस्यः-10-28🪐🌞

  • Indian civil date: 1941-10-28, Islamic: 1441-05-22 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:00*; कृष्ण-दशमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — स्वाती►24:13*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — धृतिः►12:21; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►16:44; गरः►28:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:19🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—12:26; चन्द्रोदयः—01:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:19-13:44; अपराह्णः—15:09-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:12-14:57; सायाह्णः-मु॰2—16:28-17:13; सायाह्णः-मु॰3—17:13-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:03-01:35

  • राहुकालः—09:29-10:54; यमघण्टः—13:44-15:09; गुलिककालः—06:39-08:04

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • भीष्म-जयन्ती, पौष-अन्वष्टका-श्राद्धम्

भीष्म-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पौष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details