2020-01-20

पौषः-10-26,वृश्चिकः-अनूराधा🌛🌌◢◣मकरः-उत्तराषाढा-10-06🌌🌞◢◣सहस्यः-10-30🪐🌞

  • Indian civil date: 1941-10-30, Islamic: 1441-05-24 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:06*; कृष्ण-द्वादशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — अनूराधा►23:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — गण्डः►07:54; वृद्धिः►30:09*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►14:25; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:19🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—14:06; चन्द्रोदयः—03:17(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:19-13:44; अपराह्णः—15:09-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:13-14:58; सायाह्णः-मु॰2—16:29-17:14; सायाह्णः-मु॰3—17:14-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:03-01:35

  • राहुकालः—08:04-09:29; यमघण्टः—10:54-12:19; गुलिककालः—13:44-15:09

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • सर्व-षट्तिला-एकादशी, विष्णुपदी-पुण्यकालः, सहस्य-मासः/हेमन्तऋतुः

सहस्य-मासः/हेमन्तऋतुः

  • →20:24

सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ekādaśī.

Details

विष्णुपदी-पुण्यकालः

  • 14:00→02:48

Viṣṇupadī Punyakala.

Details