2020-01-21

पौषः-10-27,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मकरः-उत्तराषाढा-10-07🌌🌞◢◣तपः-11-01🪐🌞

  • Indian civil date: 1941-11-01, Islamic: 1441-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:45*; कृष्ण-त्रयोदशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:41; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — ध्रुवः►28:43*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:52; तैतिलः►25:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:20🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—14:59; चन्द्रोदयः—04:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:20-13:45; अपराह्णः—15:10-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:13-14:59; सायाह्णः-मु॰2—16:29-17:15; सायाह्णः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:35

  • राहुकालः—15:10-16:35; यमघण्टः—09:29-10:54; गुलिककालः—12:20-13:45

  • शूलम्—उदीची दिक् (►11:11); परिहारः–क्षीरम्

उत्सवाः

  • सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७, हरिवासरः

हरिवासरः

  • →07:58

सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२७

Observed on Kṛṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4994 (kali era).

Details