2020-01-22

पौषः-10-28,धनुः-मूला🌛🌌◢◣मकरः-उत्तराषाढा-10-08🌌🌞◢◣तपः-11-02🪐🌞

  • Indian civil date: 1941-11-02, Islamic: 1441-05-26 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►25:49*; कृष्ण-चतुर्दशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मूला►24:18*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — व्याघातः►27:36*; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►13:44; वणिजः►25:49*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:20🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—15:53; चन्द्रोदयः—05:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:55; मध्याह्नः—12:20-13:45; अपराह्णः—15:10-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:43; अपराह्णः-मु॰2—14:13-14:59; सायाह्णः-मु॰2—16:30-17:15; सायाह्णः-मु॰3—17:15-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:36

  • राहुकालः—12:20-13:45; यमघण्टः—08:04-09:29; गुलिककालः—10:55-12:20

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details