2020-01-23

पौषः-10-29,धनुः-पूर्वाषाढा🌛🌌◢◣मकरः-उत्तराषाढा-10-09🌌🌞◢◣तपः-11-03🪐🌞

  • Indian civil date: 1941-11-03, Islamic: 1441-05-27 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►26:17*; अमावास्या►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:18*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — हर्षणः►26:48*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►14:00; शकुनिः►26:17*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:20🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—16:48; चन्द्रोदयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:20-13:45; अपराह्णः—15:11-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:43; अपराह्णः-मु॰2—14:14-14:59; सायाह्णः-मु॰2—16:30-17:16; सायाह्णः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:36

  • राहुकालः—13:45-15:11; यमघण्टः—06:39-08:04; गुलिककालः—09:30-10:55

  • शूलम्—दक्षिणा दिक् (►14:14); परिहारः–तैलम्

उत्सवाः

  • मासशिवरात्रिः

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details