2020-01-24

पौषः-10-30,धनुः-उत्तराषाढा🌛🌌◢◣मकरः-उत्तराषाढा-10-10🌌🌞◢◣तपः-11-04🪐🌞

  • Indian civil date: 1941-11-04, Islamic: 1441-05-28 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►27:11*; शुक्ल-प्रथमा►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:44*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►21:30; श्रवणः►

  • 🌛+🌞योगः — वज्रम्►26:20*; सिद्धिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►14:41; नाग►27:11*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:20🌞️-18:02🌇
  • 🌛चन्द्रास्तमयः—17:42; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:20-13:46; अपराह्णः—15:11-16:36; सायाह्नः—18:02-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:14-15:00; सायाह्णः-मु॰2—16:31-17:16; सायाह्णः-मु॰3—17:16-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:05-01:36

  • राहुकालः—10:55-12:20; यमघण्टः—15:11-16:36; गुलिककालः—08:04-09:30

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा, मौनि (पौष/मकर) अमावास्या, तै-वॆळ्ळिक्किऴमै, पार्वणव्रतम् अमावास्यायाम्

मौनि (पौष/मकर) अमावास्या

पार्वणव्रतम् अमावास्यायाम्

Details

तै-वॆळ्ळिक्किऴमै

Details

तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा

Observed on Amāvāsyā tithi of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details