2020-01-26

माघः-11-02,मकरः-श्रविष्ठा🌛🌌◢◣मकरः-श्रवणः-10-12🌌🌞◢◣तपः-11-06🪐🌞

  • Indian civil date: 1941-11-06, Islamic: 1441-05-30 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►30:15*; शुक्ल-तृतीया►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — व्यतीपातः►26:21*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►17:20; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:21🌞️-18:03🌇
  • 🌛चन्द्रोदयः—07:29; चन्द्रास्तमयः—19:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:21-13:46; अपराह्णः—15:12-16:37; सायाह्नः—18:03-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:00; सायाह्णः-मु॰2—16:32-17:17; सायाह्णः-मु॰3—17:17-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:05-01:36

  • राहुकालः—16:37-18:03; यमघण्टः—12:21-13:46; गुलिककालः—15:12-16:37

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • व्यतीपात-श्राद्धम्, चन्द्र-दर्शनम्

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details