2020-01-27

माघः-11-03,कुम्भः-श्रविष्ठा🌛🌌◢◣मकरः-श्रवणः-10-13🌌🌞◢◣तपः-11-07🪐🌞

  • Indian civil date: 1941-11-07, Islamic: 1441-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►06:46; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — वरीयान्►26:47*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►19:16; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:21🌞️-18:03🌇
  • 🌛चन्द्रोदयः—08:09; चन्द्रास्तमयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:12-16:38; सायाह्नः—18:03-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:01; सायाह्णः-मु॰2—16:32-17:18; सायाह्णः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:05-01:37

  • राहुकालः—08:04-09:30; यमघण्टः—10:56-12:21; गुलिककालः—13:47-15:12

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि