2020-01-28

माघः-11-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-श्रवणः-10-14🌌🌞◢◣तपः-11-08🪐🌞

  • Indian civil date: 1941-11-08, Islamic: 1441-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:22; शुक्ल-चतुर्थी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:21; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — परिघः►27:28*; शिवः►
  • २|🌛-🌞|करणम् — गरः►08:22; वणिजः►21:32; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:21🌞️-18:04🌇
  • 🌛चन्द्रोदयः—08:47; चन्द्रास्तमयः—20:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:12-16:38; सायाह्नः—18:04-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:01; सायाह्णः-मु॰2—16:32-17:18; सायाह्णः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:06-01:37

  • राहुकालः—15:12-16:38; यमघण्टः—09:30-10:56; गुलिककालः—12:21-13:47

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्

उत्सवाः

  • अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै, वरकुन्द-चतुर्थी

अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वरकुन्द-चतुर्थी

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

माघशुक्लचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्।
सम्पूज्य यो हि नक्ताऽऽशी सम्प्राप्नोति श्रियं नरः॥

Details