2020-01-31

माघः-11-06,मीनः-रेवती🌛🌌◢◣मकरः-श्रवणः-10-17🌌🌞◢◣तपः-11-11🪐🌞

  • Indian civil date: 1941-11-11, Islamic: 1441-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:52; शुक्ल-सप्तमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — रेवती►18:08; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — साध्यः►29:55*; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►15:52; गरः►29:04*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:22🌞️-18:05🌇
  • 🌛चन्द्रोदयः—10:37; चन्द्रास्तमयः—23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:13-16:39; सायाह्नः—18:05-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:16-15:02; सायाह्णः-मु॰2—16:34-17:19; सायाह्णः-मु॰3—17:19-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:06-01:37

  • राहुकालः—10:56-12:22; यमघण्टः—15:13-16:39; गुलिककालः—08:04-09:30

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • कलिक्कम्ब नायऩार् (४२) गुरुपूजै, तै-वॆळ्ळिक्किऴमै, भृगुरेवती-पुण्यकालः

भृगुरेवती-पुण्यकालः

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

कलिक्कम्ब नायऩार् (४२) गुरुपूजै

Observed on Revatī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

तै-वॆळ्ळिक्किऴमै

Details