2020-02-03

माघः-11-09,वृषभः-कृत्तिका🌛🌌◢◣मकरः-श्रवणः-10-20🌌🌞◢◣तपः-11-14🪐🌞

  • Indian civil date: 1941-11-14, Islamic: 1441-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:19; शुक्ल-दशमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:50*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — ब्रह्म►30:09*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►08:47; कौलवः►21:19; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:22🌞️-18:06🌇
  • 🌛चन्द्रोदयः—12:40; चन्द्रास्तमयः—01:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:14-16:40; सायाह्नः—18:06-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:28; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:17-15:03; सायाह्णः-मु॰2—16:35-17:20; सायाह्णः-मु॰3—17:20-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—08:04-09:30; यमघण्टः—10:56-12:22; गुलिककालः—13:48-15:14

  • शूलम्—प्राची दिक् (►09:42); परिहारः–दधि

उत्सवाः

  • तै किरुत्तिकै, कृत्तिका-व्रतम्, श्यामळानवरात्र-समापनम्, मध्व-नवमी

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

मध्व-नवमी

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Brahmaikyam of Madhvacharya

Details

तै किरुत्तिकै

Observed on Kṛttikā nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details