2020-02-04

माघः-11-10,वृषभः-रोहिणी🌛🌌◢◣मकरः-श्रवणः-10-21🌌🌞◢◣तपः-11-15🪐🌞

  • Indian civil date: 1941-11-15, Islamic: 1441-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►21:49; शुक्ल-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — रोहिणी►25:47*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — इन्द्रः►29:10*; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:40; गरः►21:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:22🌞️-18:07🌇
  • 🌛चन्द्रोदयः—13:28; चन्द्रास्तमयः—02:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:15-16:41; सायाह्नः—18:07-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:28; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:17-15:03; सायाह्णः-मु॰2—16:35-17:21; सायाह्णः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—15:15-16:41; यमघण्टः—09:30-10:56; गुलिककालः—12:22-13:48

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८४८, साम्ब-दशमी (सूर्यपूजा)

काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८४८

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3273 (kali era).
The boy Ăśvara, son of Ujjvala bhaṭṭa of Karnataka, known as Cidghana, who approached Sureśvara and acquired the knowledge of bhāṣyas etc., having got his (Sureśvara’s) responsibility and remaining in the Pīṭha there, this Cidghana spent forty-five years as if Śiva Himself had come there to grant liberation to those who seek liberation. Revered by the wise, Cidghana having placed Vātsyāyāna, the initiated who was hailed as Hari arrived from Milky Ocean, and imparting the precepts He had attained his form, the pure consciousness on the tenth day of the bright fortnight in the month of Jyeṣṭha in the year Virodhikṛt of the Kali era.

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥
प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम्।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥
—पुण्यश्लोकमञ्जरी

Details

साम्ब-दशमी (सूर्यपूजा)

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). sāmba, the son of Sri Krishna, was cured of leprosy after performing tapaḥ to propitiate Surya Bhagavan.

Details