2020-02-06

माघः-11-12,मिथुनम्-आर्द्रा🌛🌌◢◣मकरः-श्रवणः-10-23🌌🌞◢◣तपः-11-17🪐🌞

  • Indian civil date: 1941-11-17, Islamic: 1441-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:23; शुक्ल-त्रयोदशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:19*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►24:37*; श्रविष्ठा►

  • 🌛+🌞योगः — विष्कम्भः►25:16*; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►09:03; बालवः►20:23; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:23🌞️-18:07🌇
  • 🌛चन्द्रोदयः—15:18; चन्द्रास्तमयः—04:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:15-16:41; सायाह्नः—18:07-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:28; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:17-15:03; सायाह्णः-मु॰2—16:35-17:21; सायाह्णः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—13:49-15:15; यमघण्टः—06:38-08:04; गुलिककालः—09:30-10:56

  • शूलम्—दक्षिणा दिक् (►14:17); परिहारः–तैलम्

उत्सवाः

  • अरिवाट्टाय नायऩार् (१२) गुरुपूजै, वराह-द्वादशी, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, हरिवासरः, कपाली तॆप्पोत्सवम्

अरिवाट्टाय नायऩार् (१२) गुरुपूजै

Observed on Ārdrā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →03:18

कपाली तॆप्पोत्सवम्

Details

तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mahavishnu created black til by extreme tapaḥ on this day; light til deepam and offer tilānnam naivedyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलतैलेन दीपाश्छ देयाह् देव गृहेषु च।
निवेदयेत् तिलानेव

Details

वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details