2020-02-07

माघः-11-13,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रविष्ठा-10-24🌌🌞◢◣तपः-11-18🪐🌞

  • Indian civil date: 1941-11-18, Islamic: 1441-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:31; शुक्ल-चतुर्दशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — प्रीतिः►22:26; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►07:33; तैतिलः►18:31; गरः►29:21*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:23🌞️-18:08🌇
  • 🌛चन्द्रोदयः—16:18; चन्द्रास्तमयः—05:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:15-16:42; सायाह्नः—18:08-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:23; प्रातः-मु॰2—07:23-08:09; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:04; सायाह्णः-मु॰2—16:36-17:22; सायाह्णः-मु॰3—17:22-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:47; मध्यरात्रिः—23:08-01:37

  • राहुकालः—10:56-12:23; यमघण्टः—15:15-16:42; गुलिककालः—08:04-09:30

  • शूलम्—प्रतीची दिक् (►11:14); परिहारः–गुडम्

उत्सवाः

  • तैप्पूचम्, वराह-कल्पादिः, प्रदोष-व्रतम्, तै-वॆळ्ळिक्किऴमै, कपाली तॆप्पोत्सवम्

कपाली तॆप्पोत्सवम्

Details

प्रदोष-व्रतम्

Details

तैप्पूचम्

Observed on Puṣyaḥ nakshatra of Makaraḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

तै-वॆळ्ळिक्किऴमै

Details

वराह-कल्पादिः

Observed on Śukla-Trayodaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Kalpadi

Details