2020-02-08

माघः-11-14,कर्कटः-पुष्यः🌛🌌◢◣मकरः-श्रविष्ठा-10-25🌌🌞◢◣तपः-11-19🪐🌞

  • Indian civil date: 1941-11-19, Islamic: 1441-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:02; पौर्णमासी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — पुष्यः►22:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — आयुष्मान्►19:07; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►16:02; विष्टिः►26:35*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:23🌞️-18:08🌇
  • 🌛चन्द्रोदयः—17:20; चन्द्रास्तमयः—06:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:03; साङ्गवः—09:30-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:15-16:42; सायाह्नः—18:08-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:23; प्रातः-मु॰2—07:23-08:09; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:04; सायाह्णः-मु॰2—16:36-17:22; सायाह्णः-मु॰3—17:22-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:47; मध्यरात्रिः—23:08-01:37

  • राहुकालः—09:30-10:56; यमघण्टः—13:49-15:15; गुलिककालः—06:37-08:03

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि

उत्सवाः

  • वेङ्कटाचले पूर्णिमा-गरुड-सेवा, कपाली तॆप्पोत्सवम्

कपाली तॆप्पोत्सवम्

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details