2020-02-11

माघः-11-18,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-28🌌🌞◢◣तपः-11-22🪐🌞

  • Indian civil date: 1941-11-22, Islamic: 1441-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►26:53*; कृष्ण-चतुर्थी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►07:26; सुकर्म►27:25*; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:35; विष्टिः►26:53*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:23🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—08:02; चन्द्रोदयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:03; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:09-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:04; सायाह्णः-मु॰2—16:37-17:23; सायाह्णः-मु॰3—17:23-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—15:16-16:43; यमघण्टः—09:29-10:56; गुलिककालः—12:23-13:49

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्