2020-02-12

माघः-11-19,कन्या-उत्तरफल्गुनी🌛🌌◢◣मकरः-श्रविष्ठा-10-29🌌🌞◢◣तपः-11-23🪐🌞

  • Indian civil date: 1941-11-23, Islamic: 1441-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►23:39; कृष्ण-पञ्चमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — धृतिः►23:34; शूलः►
  • २|🌛-🌞|करणम् — बवः►13:14; बालवः►23:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:23🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—08:49; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:03; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:37-17:23; सायाह्णः-मु॰3—17:23-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—12:23-13:49; यमघण्टः—08:03-09:29; गुलिककालः—10:56-12:23

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • फड्नवीस्-नाना-जन्म #२७८, चण्डेश्वर नायऩार् (१९) गुरुपूजै, द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

चण्डेश्वर नायऩार् (१९) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

फड्नवीस्-नाना-जन्म #२७८

Observed on day 12 of February (gregorian) month. The event has been commemorated since it occurred in 1742 (gregorian era).
birth annivserary of Nana Phadnavis. Held together the Maratha Empire for nearly three decades, against tough challenges.

Details