2020-02-13

माघः-11-20,कन्या-हस्तः🌛🌌◢◣कुम्भः-श्रविष्ठा-11-01🌌🌞◢◣तपः-11-24🪐🌞

  • Indian civil date: 1941-11-24, Islamic: 1441-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:46; कृष्ण-षष्ठी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — हस्तः►09:23; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शूलः►19:59; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►10:10; तैतिलः►20:46; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:23🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—09:36; चन्द्रोदयः—22:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:37-17:24; सायाह्णः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—13:49-15:16; यमघण्टः—06:36-08:02; गुलिककालः—09:29-10:56

  • शूलम्—दक्षिणा दिक् (►14:18); परिहारः–तैलम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 08:20→21:08

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवं अम्बु तृणस्य च।

Details