2020-02-14

माघः-11-21,तुला-चित्रा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-02🌌🌞◢◣तपः-11-25🪐🌞

  • Indian civil date: 1941-11-25, Islamic: 1441-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:21; कृष्ण-सप्तमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — चित्रा►07:26; स्वाती►29:59*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — गण्डः►16:47; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►07:30; वणिजः►18:21; विष्टिः►29:21*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:23🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—10:23; चन्द्रोदयः—23:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:50; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:38-17:24; सायाह्णः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:08-01:37

  • राहुकालः—10:56-12:23; यमघण्टः—15:16-16:43; गुलिककालः—08:02-09:29

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • तानाजी-वीर-गतिः #३५०, यशोदा-जयन्ती

तानाजी-वीर-गतिः #३५०

Observed on day 14 of February (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1670 (gregorian era).
tANAji mAlsure capture sinhagad, scaling the wall with a lizard and sacrifices his life.

Details

यशोदा-जयन्ती

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details