2020-02-15

माघः-11-22,तुला-विशाखा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-03🌌🌞◢◣तपः-11-26🪐🌞

  • Indian civil date: 1941-11-26, Islamic: 1441-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:29; कृष्ण-अष्टमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — विशाखा►29:07*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — वृद्धिः►14:02; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►16:29; बालवः►27:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:23🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—11:12; चन्द्रोदयः—00:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:02; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:40-10:27; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:38-17:24; सायाह्णः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:08-01:37

  • राहुकालः—09:29-10:56; यमघण्टः—13:50-15:17; गुलिककालः—06:35-08:02

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • शिवराजो बरसूरं लुण्ठति #३५५, निक्षुभार्क-सप्तमी, शबरी-जयन्ती, माघ-अष्टका-पूर्वेद्युः

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

निक्षुभार्क-सप्तमी

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

शिवराजो बरसूरं लुण्ठति #३५५

Observed on day 15 of February (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1665 (gregorian era).
(Date from shivapur chronology). shivAjI set out from mAlvan with a fleet of 85 frigates and 3 great ships. He plundered barsUr of the ikkeri kingdom (which was in a phase of degeneracy and susceptibility to the Portuguese after the passing of great shivappa). Then he turned to gokArNa-tIrtha for a sacred bath. Then he resumed on the plundering expedition to kArvAr.

Details

शबरी-जयन्ती

Observed on Kṛṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details