2020-02-17

माघः-11-24,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-05🌌🌞◢◣तपः-11-28🪐🌞

  • Indian civil date: 1941-11-28, Islamic: 1441-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:35; कृष्ण-दशमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►29:12*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — व्याघातः►09:58; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►14:35; वणिजः►26:30*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:23🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—12:55; चन्द्रोदयः—02:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:01; साङ्गवः—09:28-10:55; मध्याह्नः—12:23-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:38-17:25; सायाह्णः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:08-01:37

  • राहुकालः—08:01-09:28; यमघण्टः—10:55-12:23; गुलिककालः—13:50-15:17

  • शूलम्—प्राची दिक् (►09:40); परिहारः–दधि

उत्सवाः

  • भारतीय-नौ-सैनिक-विद्रोहः #७४, फड्के-वासुदेवो मृतः #१३७, माघ-अन्वष्टका-श्राद्धम्

भारतीय-नौ-सैनिक-विद्रोहः #७४

Observed on day 17 of February (gregorian) month. The event has been commemorated since it occurred in 1946 (gregorian era).
sailors of Royal Indian Navy revolted against British rule in Bombay Declared themselves as Indian National Navy

Details

माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

फड्के-वासुदेवो मृतः #१३७

Observed on day 17 of February (gregorian) month. The event has been commemorated since it occurred in 1883 (gregorian era).
On this day died the selfless patriot Vasudev Balwant Phadke, who single handedly tried to resist the might of British Empire.

Details