2020-02-18

माघः-11-25,धनुः-मूला🌛🌌◢◣कुम्भः-श्रविष्ठा-11-06🌌🌞◢◣तपः-11-29🪐🌞

  • Indian civil date: 1941-11-29, Islamic: 1441-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:33; कृष्ण-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मूला►30:04*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — हर्षणः►08:39; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►14:33; बवः►26:44*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:22🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—13:49; चन्द्रोदयः—03:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:01; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:38-17:25; सायाह्णः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:08-01:36

  • राहुकालः—15:17-16:44; यमघण्टः—09:28-10:55; गुलिककालः—12:22-13:50

  • शूलम्—उदीची दिक् (►11:13); परिहारः–क्षीरम्

उत्सवाः

  • माचि-चॆव्वाय्

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details