2020-02-19

माघः-11-26,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-01🪐🌞

  • Indian civil date: 1941-11-30, Islamic: 1441-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►29:11*; शतभिषक्►

  • 🌛+🌞योगः — वज्रम्►07:46; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►27:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:22🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—14:43; चन्द्रोदयः—03:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:00; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:12-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:06; साङ्गवः-मु॰2—09:39-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:38-17:25; सायाह्णः-मु॰3—17:25-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:44; मध्यरात्रिः—23:08-01:36

  • राहुकालः—12:22-13:50; यमघण्टः—08:00-09:28; गुलिककालः—10:55-12:22

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्लेया भारतत्यागम् अघोषयन् #७४, गोल्वाल्कर-माधवो जातः #११४, चिप्लून्-राममन्दिर-भङ्गः #२९३, कारि नायऩार् (४७) गुरुपूजै, सर्व-विजया-एकादशी, हरिवासरः, षडशीति-पुण्यकालः, तपो-मासः

आङ्ग्लेया भारतत्यागम् अघोषयन् #७४

Observed on day 19 of February (gregorian) month. The event has been commemorated since it occurred in 1946 (gregorian era).
British announced they will leave India

Details

षडशीति-पुण्यकालः

  • 10:26→10:26

Ṣaḍaśīti Punyakala.

Details

चिप्लून्-राममन्दिर-भङ्गः #२९३

Observed on day 19 of February (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1727 (gregorian era).
Svami Brahmendra had built a large temple of the bhArgava on hill near Chiplun, which was lavishly endowed by the Hindus of the Maharatta country. In 1727, the Siddi admiral, Siddi Sat, launched a naval raid on the adjacent territory of Govalkot and Anjanvel, annexed them and fortified them for an offensive on the Hindus. The African imitator of his Arab role-models was seized with an itch to become a Ghazi and be recognized as a pre-eminent Moslem. So on Shivaratri day, Feb 8th 1727, he launched a Jihad to attack the Rama temple on the Chiplun hill. Having desecrated the idols he rounded up several hundred brAhmaNas and tortured them and killed many of them. This attack enraged the Hindus who called upon Shahu to take the strongest action.

Details

गोल्वाल्कर-माधवो जातः #११४

Observed on day 19 of February (gregorian) month. The event has been commemorated since it occurred in 1906 (gregorian era).
Madhav Sadashiv Golwalkar, 2nd RSS head, born.

Details

हरिवासरः

  • →21:14

कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ekādaśī.

Details

तपो-मासः

  • →10:26