2020-02-20

माघः-11-27,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-शतभिषक्-11-08🌌🌞◢◣तपस्यः-12-02🪐🌞

  • Indian civil date: 1941-12-01, Islamic: 1441-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:00; कृष्ण-त्रयोदशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►07:26; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सिद्धिः►07:16; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:00; गरः►28:38*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:22🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—15:36; चन्द्रोदयः—04:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:00; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:12-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:19; प्रातः-मु॰2—07:19-08:06; साङ्गवः-मु॰2—09:39-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्णः-मु॰2—16:39-17:25; सायाह्णः-मु॰3—17:25-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:43; मध्यरात्रिः—23:08-01:36

  • राहुकालः—13:50-15:17; यमघण्टः—06:33-08:00; गुलिककालः—09:28-10:55

  • शूलम्—दक्षिणा दिक् (►14:19); परिहारः–तैलम्

उत्सवाः

  • व्यतीपात-श्राद्धम्, प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details