2020-02-22

माघः-11-29,मकरः-श्रवणः🌛🌌◢◣कुम्भः-शतभिषक्-11-10🌌🌞◢◣तपस्यः-12-04🪐🌞

  • Indian civil date: 1941-12-03, Islamic: 1441-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:03; अमावास्या►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — श्रवणः►11:17; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वरीयान्►07:10; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►19:03; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:22🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—17:19; चन्द्रोदयः—06:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:59; साङ्गवः—09:27-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:12-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:05; साङ्गवः-मु॰2—09:39-10:25; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्णः-मु॰2—16:39-17:26; सायाह्णः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:43; मध्यरात्रिः—23:08-01:36

  • राहुकालः—09:27-10:55; यमघण्टः—13:50-15:17; गुलिककालः—06:32-07:59

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि