2020-02-23

माघः-11-30,कुम्भः-श्रविष्ठा🌛🌌◢◣कुम्भः-शतभिषक्-11-11🌌🌞◢◣तपस्यः-12-05🪐🌞

  • Indian civil date: 1941-12-04, Islamic: 1441-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►21:02; शुक्ल-प्रथमा►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►13:41; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — परिघः►07:29; शिवः►
  • २|🌛-🌞|करणम् — चतुष्पात्►08:00; नाग►21:02; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:22🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—18:07; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:59; साङ्गवः—09:27-10:54; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्णः-मु॰2—16:39-17:26; सायाह्णः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:08-01:36

  • राहुकालः—16:45-18:13; यमघण्टः—12:22-13:50; गुलिककालः—15:17-16:45

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्

उत्सवाः

  • पुरन्दरदास-आराधना #४५६, माघ-स्नानपूर्तिः, कलियुगादिः, माघ-अमावास्या (अलभ्यम्–श्रविष्ठा), व्यतीपात-योगः (अलभ्यम्), पार्वणव्रतम् अमावास्यायाम्

कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

माघ-अमावास्या (अलभ्यम्–श्रविष्ठा)

Details

माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

Details

पुरन्दरदास-आराधना #४५६

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4665 (kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासशृएष्ठं दयानिधिम्॥

Details

व्यतीपात-योगः (अलभ्यम्)

If, on a Sunday, amāvāsyā and one of the stars—śravaṇam, aśvinī, śraviṣṭhā, ārdrā or āśreṣā—occurs, then it is called vyatīpāta yogaḥ, equal to a hundred Surya grahanas in merit.

श्रवणाश्विधनिष्ठार्द्रानागदैवतमापतेत्।
रविवारयुतामायां व्यतीपातः स उच्यते।
व्यतीपाताख्ययोगोऽयं शतार्कग्रहसन्निभः॥

Details

  • References
    • Mahabharatam
  • Edit config file
  • Tags: RareDays Combinations AmavasyaDays