2020-02-24

फाल्गुनः-12-01,कुम्भः-शतभिषक्🌛🌌◢◣कुम्भः-शतभिषक्-11-12🌌🌞◢◣तपस्यः-12-06🪐🌞

  • Indian civil date: 1941-12-05, Islamic: 1441-06-29 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►23:15; शुक्ल-द्वितीया►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:19; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शिवः►08:00; सिद्धः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:07; बवः►23:15; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:22🌞️-18:13🌇
  • 🌛चन्द्रोदयः—06:46; चन्द्रास्तमयः—18:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:59; साङ्गवः—09:26-10:54; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:04; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्णः-मु॰2—16:39-17:26; सायाह्णः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:42; मध्यरात्रिः—23:08-01:35

  • राहुकालः—07:59-09:26; यमघण्टः—10:54-12:22; गुलिककालः—13:50-15:17

  • शूलम्—प्राची दिक् (►09:38); परिहारः–दधि

उत्सवाः

  • कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै, पयोव्रत-आरम्भः, काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११३, दर्शेष्टिः, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११३

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 5008 (kali era).
Preceptor by name Mahādevendra adorning Pīṭha attained siddhi on the first day (pratipat) of bright fortnight of Phālguna month in the year Parābhava. The name of this preceptor before initiation was Lakṣminārāyaṇa. His father was well-known as Narasimhaśāstri. This preceptor was well-versed in Ṛgveda. His place of sidhi was Kalavai village in Śalivahana era 1830.

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥
गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥
—पुण्यश्लोकमञ्जरी

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals

कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्। अर्चयेदरविन्दाक्षं भक्त्या परमया।अ।अन्वितः॥

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details