2020-02-29

फाल्गुनः-12-05,मेषः-अपभरणी🌛🌌◢◣कुम्भः-शतभिषक्-11-17🌌🌞◢◣तपस्यः-12-11🪐🌞

  • Indian civil date: 1941-12-10, Islamic: 1441-07-05 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:09; शुक्ल-षष्ठी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — ब्रह्म►12:01; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►09:09; कौलवः►22:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:21🌞️-18:14🌇
  • 🌛चन्द्रोदयः—09:52; चन्द्रास्तमयः—22:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:56; साङ्गवः—09:25-10:53; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:15; प्रातः-मु॰2—07:15-08:02; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:39; मध्यरात्रिः—23:07-01:34

  • राहुकालः—09:25-10:53; यमघण्टः—13:49-15:17; गुलिककालः—06:28-07:56

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि

उत्सवाः

  • षष्ठी-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

Details