2020-03-02

फाल्गुनः-12-07,वृषभः-कृत्तिका🌛🌌◢◣कुम्भः-शतभिषक्-11-19🌌🌞◢◣तपस्यः-12-13🪐🌞

  • Indian civil date: 1941-12-12, Islamic: 1441-07-07 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:53; शुक्ल-अष्टमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:53; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वैधृतिः►12:41; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►12:53; विष्टिः►25:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:21🌞️-18:14🌇
  • 🌛चन्द्रोदयः—11:20; चन्द्रास्तमयः—00:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:56; साङ्गवः—09:24-10:52; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:14; प्रातः-मु॰2—07:14-08:01; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:06; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:38; मध्यरात्रिः—23:07-01:34

  • राहुकालः—07:56-09:24; यमघण्टः—10:52-12:21; गुलिककालः—13:49-15:17

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि

उत्सवाः

  • श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

Details

श्री-राघवेन्द्र-स्वामि-जयन्ती #४२६

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4695 (kali era).

Details