2020-03-03

फाल्गुनः-12-08,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-20🌌🌞◢◣तपस्यः-12-14🪐🌞

  • Indian civil date: 1941-12-13, Islamic: 1441-07-08 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:50; शुक्ल-नवमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — रोहिणी►10:30; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — विष्कम्भः►12:19; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►13:50; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:20🌞️-18:14🌇
  • 🌛चन्द्रोदयः—12:09; चन्द्रास्तमयः—01:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:55; साङ्गवः—09:24-10:52; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:14; प्रातः-मु॰2—07:14-08:01; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:38; मध्यरात्रिः—23:07-01:33

  • राहुकालः—15:17-16:46; यमघण्टः—09:24-10:52; गुलिककालः—12:20-13:49

  • शूलम्—उदीची दिक् (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • माचि-चॆव्वाय्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

Details