2020-03-04

फाल्गुनः-12-09,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कुम्भः-शतभिषक्-11-21🌌🌞◢◣तपस्यः-12-15🪐🌞

  • Indian civil date: 1941-12-14, Islamic: 1441-07-09 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:00; शुक्ल-दशमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►11:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►11:25; पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►11:22; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►14:00; तैतिलः►25:46*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:20🌞️-18:14🌇
  • 🌛चन्द्रोदयः—13:03; चन्द्रास्तमयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:55; साङ्गवः—09:23-10:52; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:13; प्रातः-मु॰2—07:13-08:00; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:37; मध्यरात्रिः—23:07-01:33

  • राहुकालः—12:20-13:49; यमघण्टः—07:55-09:23; गुलिककालः—10:52-12:20

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्

Details