2020-03-05

फाल्गुनः-12-10,मिथुनम्-आर्द्रा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-22🌌🌞◢◣तपस्यः-12-16🪐🌞

  • Indian civil date: 1941-12-15, Islamic: 1441-07-10 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:19; शुक्ल-एकादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — आर्द्रा►11:24; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►09:45; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►13:19; वणिजः►24:39*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:20🌞️-18:14🌇
  • 🌛चन्द्रोदयः—14:00; चन्द्रास्तमयः—03:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:54; साङ्गवः—09:23-10:51; मध्याह्नः—12:20-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:00; साङ्गवः-मु॰2—09:35-10:22; पूर्वाह्णः-मु॰2—11:56-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:37; मध्यरात्रिः—23:07-01:33

  • राहुकालः—13:49-15:17; यमघण्टः—06:25-07:54; गुलिककालः—09:23-10:51

  • शूलम्—दक्षिणा दिक् (►14:18); परिहारः–तैलम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, वेङ्कटाचले प्लवोत्सव-आरम्भः

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

Details

वेङ्कटाचले प्लवोत्सव-आरम्भः

Details