2020-03-06

फाल्गुनः-12-11,कर्कटः-पुनर्वसुः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-23🌌🌞◢◣तपस्यः-12-17🪐🌞

  • Indian civil date: 1941-12-16, Islamic: 1441-07-11 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►11:47; शुक्ल-द्वादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►10:37; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सौभाग्यः►07:28; शोभनः►28:32*; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►11:47; बवः►22:43; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:20🌞️-18:15🌇
  • 🌛चन्द्रोदयः—14:59; चन्द्रास्तमयः—04:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:54; साङ्गवः—09:22-10:51; मध्याह्नः—12:20-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:12; प्रातः-मु॰2—07:12-07:59; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:36; मध्यरात्रिः—23:06-01:32

  • राहुकालः—10:51-12:20; यमघण्टः—15:17-16:46; गुलिककालः—07:54-09:22

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • प्रतापरावो हतः #३४६, राजारामो जातः #३५०, कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, रंगभरी एकादशी, सर्व-आमलकी-एकादशी, हरिवासरः, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, वेङ्कटाचले प्लवोत्सवः

हरिवासरः

  • →17:17

कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रतापरावो हतः #३४६

Observed on day 6 of March (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1674 (gregorian era).
Died fighting Bahlul Khan (as ordered by shivAjI) at Nesari. A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details

राजारामो जातः #३५०

Observed on day 6 of March (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1670 (gregorian era).
On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details

रंगभरी एकादशी

Observed on Śukla-Ekādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ekādaśī.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

Details

वेङ्कटाचले प्लवोत्सवः

Details