2020-03-07

फाल्गुनः-12-12,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-18🪐🌞

  • Indian civil date: 1941-12-17, Islamic: 1441-07-12 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:29; शुक्ल-त्रयोदशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — पुष्यः►09:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►25:04*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:29; कौलवः►20:04; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:19🌞️-18:15🌇
  • 🌛चन्द्रोदयः—16:00; चन्द्रास्तमयः—04:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:53; साङ्गवः—09:22-10:51; मध्याह्नः—12:19-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-07:59; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्णः-मु॰2—16:40-17:27; सायाह्णः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:36; मध्यरात्रिः—23:06-01:32

  • राहुकालः—09:22-10:51; यमघण्टः—13:48-15:17; गुलिककालः—06:24-07:53

  • शूलम्—प्राची दिक् (►09:34); परिहारः–दधि

उत्सवाः

  • नरसिंह-द्वादशी, पयोव्रत-समापनम्, काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२, जया-महाद्वादशी, गोविन्द-महाद्वादशी, शनि-प्रदोष-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्, वेङ्कटाचले प्लवोत्सवः

गोविन्द-महाद्वादशी

Phalguni Dvadashi tithi, combined with Pushya nakshatra.

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #२

Observed on Śukla-Trayodaśī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 5119 (kali era).

Details

नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). payovratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्। अर्चयेदरविन्दाक्षं भक्त्या परमया।अ।अन्वितः॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्

Details

वेङ्कटाचले प्लवोत्सवः

Details

शनि-प्रदोष-व्रतम्

Details