2020-03-11

फाल्गुनः-12-17,कन्या-हस्तः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-28🌌🌞◢◣तपस्यः-12-22🪐🌞

  • Indian civil date: 1941-12-21, Islamic: 1441-07-16 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►15:33; कृष्ण-तृतीया►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — हस्तः►18:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — गण्डः►08:09; वृद्धिः►27:56*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►25:43*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:18🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—20:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:51; साङ्गवः—09:20-10:49; मध्याह्नः—12:18-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:32-10:20; पूर्वाह्णः-मु॰2—11:55-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:06-01:31

  • राहुकालः—12:18-13:48; यमघण्टः—07:51-09:20; गुलिककालः—10:49-12:18

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • ऎऱिपत्त नायऩार् (७) गुरुपूजै, ब्रह्म-कल्पादिः

ब्रह्म-कल्पादिः

Observed on Kṛṣṇa-Tṛtīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Brahma Kalpadi

Details

ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details