2020-03-12

फाल्गुनः-12-18,तुला-चित्रा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-29🌌🌞◢◣तपस्यः-12-23🪐🌞

  • Indian civil date: 1941-12-22, Islamic: 1441-07-17 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►11:59; कृष्ण-चतुर्थी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — चित्रा►16:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — ध्रुवः►24:01*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►11:59; बवः►22:21; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:18🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—08:14; चन्द्रोदयः—21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:50; साङ्गवः—09:20-10:49; मध्याह्नः—12:18-13:47; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:56; साङ्गवः-मु॰2—09:32-10:19; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:33; मध्यरात्रिः—23:05-01:30

  • राहुकालः—13:47-15:17; यमघण्टः—06:21-07:50; गुलिककालः—09:20-10:49

  • शूलम्—दक्षिणा दिक् (►14:17); परिहारः–तैलम्

उत्सवाः

  • मुम्बापुर्याम् १२ विस्फोटकानि #२७, छत्रपति-शिवाजी-जयन्ती #३९१, भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as bhālachandra-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

छत्रपति-शिवाजी-जयन्ती #३९१

Observed on Kṛṣṇa-Tṛtīyā tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4730 (kali era).

Details

मुम्बापुर्याम् १२ विस्फोटकानि #२७

Observed on day 12 of March (gregorian) month. The event has been commemorated since it occurred in 1993 (gregorian era).
Mumbai: 12 bombs exploded, 260 people dead, 700 + Injured

Details