2020-03-14

फाल्गुनः-12-21,तुला-विशाखा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞

  • Indian civil date: 1941-12-24, Islamic: 1441-07-19 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:25*; कृष्ण-सप्तमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — विशाखा►12:18; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►17:35; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►17:15; वणिजः►28:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:18🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—09:56; चन्द्रोदयः—23:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:49; साङ्गवः—09:19-10:48; मध्याह्नः—12:18-13:47; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:55; साङ्गवः-मु॰2—09:31-10:18; पूर्वाह्णः-मु॰2—11:54-12:41; अपराह्णः-मु॰2—14:17-15:05; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:32; मध्यरात्रिः—23:05-01:30

  • राहुकालः—09:19-10:48; यमघण्टः—13:47-15:17; गुलिककालः—06:20-07:49

  • शूलम्—प्राची दिक् (►09:31); परिहारः–दधि

उत्सवाः

  • शिवराजः कुतुब्शाहम् मिलति #३४३, मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, कारडैयाऩ् नोऩ्बु

कारडैयाऩ् नोऩ्बु

Details

मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 11:37→11:37

Mīna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala.

Details

शिवराजः कुतुब्शाहम् मिलति #३४३

Observed on day 14 of March (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1677 (gregorian era).
On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details