2020-03-15

फाल्गुनः-12-22,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-02🌌🌞◢◣तपस्यः-12-26🪐🌞

  • Indian civil date: 1941-12-25, Islamic: 1441-07-20 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►27:19*; कृष्ण-अष्टमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — अनूराधा►11:22; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वज्रम्►15:13; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►15:46; बवः►27:19*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:17🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—10:49; चन्द्रोदयः—00:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:49; साङ्गवः—09:18-10:48; मध्याह्नः—12:17-13:47; अपराह्णः—15:16-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:30-10:18; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:17-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:05-01:29

  • राहुकालः—16:46-18:15; यमघण्टः—12:17-13:47; गुलिककालः—15:16-16:46

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • भानुसप्तमी, फाल्गुन-अष्टका-पूर्वेद्युः

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

फाल्गुन-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details