2020-03-17

फाल्गुनः-12-24,धनुः-मूला🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-04🌌🌞◢◣तपस्यः-12-28🪐🌞

  • Indian civil date: 1941-12-27, Islamic: 1441-07-22 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:24*; कृष्ण-दशमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मूला►11:44; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►19:57; उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — व्यतीपातः►12:20; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►15:07; गरः►27:24*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:17🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—12:39; चन्द्रोदयः—01:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:48; साङ्गवः—09:17-10:47; मध्याह्नः—12:17-13:47; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:29-10:17; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:16-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:04-01:29

  • राहुकालः—15:16-16:46; यमघण्टः—09:17-10:47; गुलिककालः—12:17-13:47

  • शूलम्—उदीची दिक् (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • फाल्गुन-अन्वष्टका-श्राद्धम्

फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details