2020-03-18

फाल्गुनः-12-25,धनुः-पूर्वाषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-05🌌🌞◢◣तपस्यः-12-29🪐🌞

  • Indian civil date: 1941-12-28, Islamic: 1441-07-23 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:26*; कृष्ण-एकादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:59; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वरीयान्►11:44; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►15:51; विष्टिः►28:26*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:16🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—13:33; चन्द्रोदयः—02:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:47; साङ्गवः—09:17-10:47; मध्याह्नः—12:16-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:05; प्रातः-मु॰2—07:05-07:53; साङ्गवः-मु॰2—09:29-10:17; पूर्वाह्णः-मु॰2—11:53-12:40; अपराह्णः-मु॰2—14:16-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:29; मध्यरात्रिः—23:04-01:28

  • राहुकालः—12:16-13:46; यमघण्टः—07:47-09:17; गुलिककालः—10:47-12:16

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्