2020-03-19

फाल्गुनः-12-26,मकरः-उत्तराषाढा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-06🌌🌞◢◣तपस्यः-12-30🪐🌞

  • Indian civil date: 1941-12-29, Islamic: 1441-07-24 Rajab
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►29:59*; कृष्ण-द्वादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — परिघः►11:35; शिवः►
  • २|🌛-🌞|करणम् — बवः►17:09; बालवः►29:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:16🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—14:25; चन्द्रोदयः—03:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:47; साङ्गवः—09:16-10:46; मध्याह्नः—12:16-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:05; प्रातः-मु॰2—07:05-07:52; साङ्गवः-मु॰2—09:28-10:16; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:16-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:29; मध्यरात्रिः—23:04-01:28

  • राहुकालः—13:46-15:16; यमघण्टः—06:17-07:47; गुलिककालः—09:16-10:46

  • शूलम्—दक्षिणा दिक् (►14:16); परिहारः–तैलम्

उत्सवाः

  • स्मार्त-पापमोचनी-एकादशी, मेष-विषु-पुण्यकालः

मेष-विषु-पुण्यकालः

  • 05:19→13:19

Meṣa-Viṣu Punyakala.

Details

स्मार्त-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details